Sri Shankarabhagavatpadacharya Stavam
शङ्कर-भगवत्पादाचार्य-स्तुति:
Sri śaṅkara-bhagavatpādācārya-stavam by HH Sri Bharati Teertha Mahaswamigal
मुदा करेण पुस्तकं दधानमीशरूपिणं तथाऽपरेण मुद्रिकां नमत्तमोविनाशिनीम् ।
कुसुम्भवाससावृतं विभूतिभासिफालकं नताऽघनाशने रतं नमामि शङ्करं गुरुम् ॥ १
mudhaa kareṇa pusthakaṃ dadhaanam eeśharoopiṇaṃ
tathā’pareṇa mudrikaaṃ namatthamo vinaaśhineem ;
kusumbha vaasa saavṛthaṃ vibhoothi bhaasi phaalakaṃ
nathaa’gha naaśane rathaṃ namaami śaṅkaraṃ gurum . 1
முதா³ கரேண புஸ்தகம்ʼ த³தா⁴னமீஶரூபிணம்ʼ
ததா²(அ)பரேண முத்³ரிகாம்ʼ நமத்தமோவிநாஶினீம் .
குஸும்ப⁴ வாஸஸாவ்ருʼதம்ʼ விபூ⁴திபா⁴ஸிபா²லகம்ʼ
நதாக⁴நாஶனே ரதம்ʼ நமாமி ஶங்கரம்ʼ கு³ரும் .. 1..
पराशरात्मजप्रियं पवित्रितक्षमातलं पुराणसारवेदिनं सनन्दनादिसेवितम् ।
प्रसन्नवक्त्रपङ्कजं प्रपन्नलोकरक्षकं प्रकाशिताद्वितीयतत्त्वमाश्रयामि देशिकम् ॥ २
Parāśarāth majapriyaṃ pavitritakṣa maathalaṃ
puraaṇa saara vedhinaṃ sanandanaadhi sevitham ;
prasanna vakthra paṅkajaṃ prapanna loka rakṣakaṃ
prakaaśithaadvitheeya tattvam aaśrayaami deśikam . 2
பராஶராத்மஜப்ரியம்ʼ பவித்ரிதக்ஷமாதலம்ʼ
புராணஸாரவேதி³னம்ʼ ஸநந்த³நாதி³ஸேவிதம் .
ப்ரஸன்னவக்த்ரபங்கஜம்ʼ ப்ரபன்னலோகரக்ஷகம்ʼ
ப்ரகாஶிதாத்³விதீயதத்த்வமாஶ்ரயாமி தே³ஶிகம் .. 2..
सुधांशुशेखरार्चकं सुधीन्द्रसेव्यपादुकं सुतादिमोहनाशकं सुशान्तिदान्तिदायकम् ।
समस्तवेदपारगं सहस्रसूर्यभासुरं समाहिताखिलेन्द्रियं सदा भजामि शङ्करम् ॥३
sudhaaṃ śuśhekharaarchakaṃ sudheendra sevya paadhukaṃ
suthaadhi moha naaśhakaṃ suśhaanthi dhaanthi dhaayakam ;
samastha veda paaragaṃ sahasra soorya bhaasuraṃ
samaahithaakhilendhriyaṃ sadhaa bhajāmi śaṅkaram .3
ஸுதா⁴ம்ʼஶுஶேகா²ரார்சகம்ʼ ஸுதீ⁴ந்த்³ரஸேவ்யபாது³கம்ʼ
ஸுதாதி³மோஹநாஶகம்ʼ ஸுஶாந்திதா³ந்திதா³யகம் .
ஸமஸ்தவேத³பாரக³ம்ʼ ஸஹஸ்ரஸூர்யபா⁴ஸுரம்ʼ
ஸமாஹிதாகி²லேந்த்³ரியம்ʼ ஸதா³ ப⁴ஜாமி ஶங்கரம் .. 3..
यमीन्द्रचक्रवर्तिनं यमादियोगवेदिनं यथार्थतत्त्वबोधकं यमान्तकात्मजार्चकम् ।
यमेव मुक्तिकाङ्क्षया समाश्रयन्ति सज्जनाः नमाम्यहं सदा गुरुं तमेव शङ्कराभिधम् ॥ ४
yameendhra chakra varthinaṃ yamaadhi yoga vedhinaṃ
yathaartha tatthvabodhakaṃ yamaanthakaathma jaarchakam ;
yameva mukthi kaaṅkṣhayaa samaaśhrayanthi sajjanaaḥa
namaamyahaṃ sadhaa guruṃ thameva śhaṅkaraabhidham . 4
யமீந்த்³ரசக்ரவர்தினம்ʼ யமாதி³யோக³வேதி³னம்ʼ
யதா²ர்த²தத்த்வபோ³த⁴கம்ʼ யமாந்தகாத்மஜார்சகம் .
யமேவ முக்தி காங்க்ஷயா ஸமாஶ்ரயந்தி ஸஜ்ஜனா:
நமாம்யஹம்ʼ ஸதா³ கு³ரும்ʼ தமேவ ஶங்கராபி⁴த⁴ம் .. 4..
स्वबाल्य एव निर्भरं य आत्मनो दयालुतां दरिद्रविप्रमन्दिरे सुवर्णवृष्टिमानयन् ।
प्रदर्श्य विस्मयाम्बुधौ न्यमज्जयत् समाञ्जनान् स एव शङ्करस्सदा जगद्गुरुर्गतिर्मम ॥ ५
svabaalya eva nirbharaṃ ya aathmano dhayāaaluthaaṃ
dharidhra vipra mandhire suvarṇa vṛṣhṭi maanayan ;
pradharśhya vismayaambudhau nyamajjayath samaañ janaan
sa eva śaṅkaras sadhaa jagad gurur gathir mama . 5
ஸ்வபா³ல்ய ஏவ நிர்ப⁴ரம்ʼ ய ஆத்மனோ த³யாலுதாம்ʼ
த³ரித்³ரவிப்ரமந்தி³ரே ஸுவர்ணவ்ருʼஷ்டிமாநயன்
ப்ரத³ர்ஶ்ய விஸ்மயாம்பு³தௌ⁴ ந்யமஜ்ஜயத் ஸமான் ஜனான்
ஸ ஏவ ஶங்கர꞉ ஸதா³ ஜக³த்³கு³ருர்க³திர்மம .. 5..
यदीयपुण्यजन्मना प्रसिद्धिमाप कालटी यदीयशिष्यतां व्रजन् स तोटकोऽपि पप्रथे ।
य एव सर्वदेहिनां विमुक्तिमार्गदर्शकः नराकृतिं सदाशिवं तमाश्रयामि सद्गुरुम् ॥ ६
yadheeya puṇya janmanaa prasiddhimaapa kaalaṭee
yadheeya śiṣhhyathaaṃ vrajan sa thoṭako’pi paprathe ;
ya eva sarva dehinaaṃ vimukthi maarga dharśhakaḥa
naraa kṛithiṃ sadhaa śivaṃ tham aaśhrayaami sadh gurum . 6
யதீ³யபுண்யஜன்மனா ப்ரஸித்³தி⁴மாப காலடீ
யதீ³யஶிஷ்யதாம்ʼ வ்ரஜன் ஸ தோடகோ(அ)பி பப்ரதே² .
ய ஏவ ஸர்வதே³ஹினாம்ʼ விமுக்தி மார்க³த³ர்ஶக:
நராக்ருʼதிம்ʼ ஸதா³ஶிவம்ʼ தமாஶ்ரயாமி ஸத்³கு³ரும் .. 6..
सनातनस्य वर्त्मनः सदैव पालनाय यः चतुर्दिशासु सन्मठान् चकार लोकविश्रुतान् ।
विभाण्डकात्मजाश्रमादिसुस्थलेषु पावनान् तमेव लोकशङ्करं नमामि शङ्करं गुरुम् ॥ ७
sanaathanasya varthmanaḥa sadhaiva paalanaaya yaḥa
chathurdhiśhaasu sanmaṭaan chakaara loka viśhruthaan ;
vibhaaṇḍakaathmajaaśhramaadhi susthaleṣhu paavanaan
thameva loka śhaṅkaraṃ namaami śaṅkaraṃ gurum . 7
ஸனாதனஸ்ய வர்த்மன꞉ ஸதை³வ பாலனாய ய꞉
சதுர்தி³ஶாஸு ஸன்ம டா²ன் சகார லோக விஶ்ருதான்
விபா⁴ண்ட³காத்மஜாஶ்ரமாதி³ஸுஸ்த²லேஷு பாவனான்
தமேவ லோகஶங்கரம்ʼ நமாமி ஶங்கரம்ʼ கு³ரும் .. 7..
यदीयहस्तवारिजातसुप्रतिष्ठिता सती प्रसिद्धशृङ्गभूधरे सदा प्रशान्तिभासुरे ।
स्वभक्तपालनव्रता विराजते हि शारदा स शङ्करः कृपानिधिः करोतु मामनेनसम् ॥ ८
yadheeya hastha vaarijaatha suprathiṣṭithaa sathee
prasiddha śhṛiṅga bhoodhare sadhaa praśhaanthi bhaasure
sva bhaktha paalana vrathaa viraajathey hi śhaaradhaa
sa śhaṅkaraḥ kṛipaanidhih karothu maamanenasam . 8
யதீ³யஹஸ்தவாரிஜாதஸுப்ரதிஷ்டி²தா ஸதீ
ப்ரஸித்³த⁴ஶ்ருʼங்க³பூ⁴த⁴ரே ஸதா³ ப்ரஶாந்தி பா⁴ஸுரே
ஸ்வப⁴க்த பாலன வ்ரதா விராஜதே ஹி ஶாரதா³
ஸ ஶங்கர꞉ க்ருʼபாநிதி⁴꞉ கரோது மாமனேனஸம் .. 8..
इमं स्तवं जगद्गुरोर्गुणानुवर्णनात्मकं समादरेण यः पठेदनन्यभक्तिसंयुतः ।
समाप्नुयात् समीहितं मनोरथं नरोऽचिरात् दयानिधेस्स शङ्करस्य सद्गुरोः प्रसादतः ॥ ९
imaṃ sthavaṃ jagad guror guṇaanu varṇanaathmakaṃ
samaadhareṇa yaḥ paṭed ananya bhakthi saṃyuthaḥa
samaapnuyaath sameehithaṃ manorathaṃ naro’chiraath
dayaanidhey-s-sa śhaṅkarasya sadguroḥ prasaadhathaḥa 9
இமம்ʼ ஸ்தவம்ʼ ஜக³த்³கு³ரோர்கு³ணானுவர்ணனாத்மகம்ʼ
ஸமாத³ரேண ய꞉ படே²த³னன்யப⁴க்திஸம்ʼயுத꞉
ஸமாப்னுயாத் ஸமீஹிதம்ʼ மனோரத²ம்ʼ நரோ(அ)சிராத்
த³யாநிதே⁴꞉ ஸ ஶங்கரஸ்ய ஸத்³கு³ரோ꞉ ப்ரஸாத³த꞉ .. 9..
इति श्रीभारतीतीर्थमहास्वामिभिः विरचितम्
शङ्करभगवत्पूज्यपादाचार्यस्तवः सम्पूर्णम् ॥
ithi shree bhaarathee theertha mahaa svaamibhihi virachitham
shankara bhagavath poojya paadaachaarya sthavaha sampoornam
இதி ஶ்ரீபா⁴ரதீதீர்த²மஹாஸ்வாமிபி⁴꞉ விரசிதம்
ஶங்கரப⁴க³வத்பூஜ்யபாதா³சார்யஸ்தவ꞉ ஸம்பூர்ணம்
Comments
Post a Comment