Sri Shankarabhagavatpadacharya Stavam

 शङ्कर-भगवत्पादाचार्य-स्तुति: 

Sri śaṅkara-bhagavatpādācārya-stavam by HH Sri Bharati Teertha Mahaswamigal 


मुदा करेण पुस्तकं दधानमीशरूपिणं तथाऽपरेण मुद्रिकां नमत्तमोविनाशिनीम्
कुसुम्भवाससावृतं विभूतिभासिफालकं नताऽघनाशने रतं नमामि शङ्करं गुरुम्


mudhaa kareṇa pusthakaṃ dadhaanam eeśharoopiṇaṃ
tathā’pareṇa mudrikaaṃ namatthamo vinaaśhineem ;
kusumbha vaasa saavṛthaṃ vibhoothi bhaasi phaalakaṃ
nathaa’gha  naaśane rathaṃ namaami śaṅkaraṃ gurum . 1


முதா³ கரேண புஸ்தகம்ʼ ³தானமீஶரூபிணம்ʼ

ததா²()பரேண முத்³ரிகாம்ʼ நமத்தமோவிநாஶினீம் .

குஸும்பவாஸஸாவ்ருʼதம்ʼ விபூதிபாஸிபா²லகம்ʼ

நதாகநாஶனே ரதம்ʼ நமாமி ஶங்கரம்ʼ கு³ரும் .. 1..


पराशरात्मजप्रियं पवित्रितक्षमातलं पुराणसारवेदिनं सनन्दनादिसेवितम्

प्रसन्नवक्त्रपङ्कजं प्रपन्नलोकरक्षकं प्रकाशिताद्वितीयतत्त्वमाश्रयामि देशिकम्


Parāśarāth majapriyaṃ pavitritakṣa maathalaṃ
puraaṇa saara vedhinaṃ sanandanaadhi sevitham ;
prasanna vakthra paṅkajaṃ prapanna loka rakṣakaṃ
prakaaśithaadvitheeya tattvam aaśrayaami deśikam . 2


பராஶராத்மஜப்ரியம்ʼ பவித்ரிதக்ஷமாதலம்ʼ

புராணஸாரவேதி³னம்ʼ ஸநந்த³நாதி³ஸேவிதம் .

ப்ரஸன்னவக்த்ரபங்கஜம்ʼ ப்ரபன்னலோகரக்ஷகம்ʼ

ப்ரகாஶிதாத்³விதீயதத்த்வமாஶ்ரயாமி தே³ஶிகம் .. 2.. 


सुधांशुशेखरार्चकं सुधीन्द्रसेव्यपादुकं सुतादिमोहनाशकं सुशान्तिदान्तिदायकम्
समस्तवेदपारगं सहस्रसूर्यभासुरं समाहिताखिलेन्द्रियं सदा भजामि शङ्करम्


sudhaaṃ śuśhekharaarchakaṃ sudheendra sevya paadhukaṃ
suthaadhi moha naaśhakaṃ suśhaanthi dhaanthi dhaayakam ;
samastha veda paaragaṃ sahasra soorya bhaasuraṃ
samaahithaakhilendhriyaṃ sadhaa bhajāmi śaṅkaram .3


ஸுதாம்ʼஶுஶேகா²ரார்சகம்ʼ ஸுதீந்த்³ரஸேவ்யபாது³கம்ʼ

ஸுதாதி³மோஹநாஶகம்ʼ ஸுஶாந்திதா³ந்திதா³யகம் .

ஸமஸ்தவேத³பாரக³ம்ʼ ஸஹஸ்ரஸூர்யபாஸுரம்ʼ

ஸமாஹிதாகி²லேந்த்³ரியம்ʼ ஸதா³ ஜாமி ஶங்கரம் .. 3..


यमीन्द्रचक्रवर्तिनं यमादियोगवेदिनं यथार्थतत्त्वबोधकं यमान्तकात्मजार्चकम्
यमेव मुक्तिकाङ्क्षया समाश्रयन्ति सज्जनाः नमाम्यहं सदा गुरुं तमेव शङ्कराभिधम्


yameendhra chakra varthinaṃ yamaadhi yoga vedhinaṃ
yathaartha tatthvabodhakaṃ yamaanthakaathma jaarchakam ;
yameva mukthi kaaṅkṣhayaa samaaśhrayanthi sajjanaaḥa
namaamyahaṃ sadhaa guruṃ thameva śhaṅkaraabhidham . 4 


யமீந்த்³ரசக்ரவர்தினம்ʼ யமாதி³யோக³வேதி³னம்ʼ

யதா²ர்த²தத்த்வபோ³கம்ʼ யமாந்தகாத்மஜார்சகம் .

யமேவ முக்தி காங்க்ஷயா ஸமாஶ்ரயந்தி ஸஜ்ஜனா:

நமாம்யஹம்ʼ ஸதா³ கு³ரும்ʼ தமேவ ஶங்கராபிம் .. 4..


स्वबाल्य एव निर्भरं आत्मनो दयालुतां दरिद्रविप्रमन्दिरे सुवर्णवृष्टिमानयन्
प्रदर्श्य विस्मयाम्बुधौ न्यमज्जयत् समाञ्जनान् एव शङ्करस्सदा जगद्गुरुर्गतिर्मम


svabaalya eva nirbharaṃ ya aathmano dhayāaaluthaaṃ
dharidhra vipra mandhire suvarṇa vṛṣhṭi maanayan ;
pradharśhya vismayaambudhau nyamajjayath samaañ janaan
sa eva śaṅkaras sadhaa jagad gurur gathir mama . 5

ஸ்வபா³ல்ய ஏவ நிர்பரம்ʼ ஆத்மனோ ³யாலுதாம்ʼ

³ரித்³ரவிப்ரமந்தி³ரே ஸுவர்ணவ்ருʼஷ்டிமாநயன் 

ப்ரத³ர்ஶ்ய விஸ்மயாம்பு³தௌந்யமஜ்ஜயத் ஸமான் ஜனான்

ஏவ ஶங்கர ஸதா³ ஜக³த்³கு³ருர்க³திர்மம .. 5..


यदीयपुण्यजन्मना प्रसिद्धिमाप कालटी यदीयशिष्यतां व्रजन् तोटकोऽपि पप्रथे
एव सर्वदेहिनां विमुक्तिमार्गदर्शकः नराकृतिं सदाशिवं तमाश्रयामि सद्गुरुम्


yadheeya puṇya janmanaa prasiddhimaapa kaalaṭee
yadheeya śiṣhhyathaaṃ vrajan sa thoṭako’pi paprathe ;
ya eva sarva dehinaaṃ vimukthi maarga dharśhakaḥa
naraa kṛithiṃ sadhaa śivaṃ tham aaśhrayaami sadh gurum . 6 


யதீ³யபுண்யஜன்மனா ப்ரஸித்³திமாப காலடீ

யதீ³யஶிஷ்யதாம்ʼ வ்ரஜன் தோடகோ()பி பப்ரதே² .

ஏவ ஸர்வதே³ஹினாம்ʼ விமுக்தி மார்க³³ர்ஶக:

நராக்ருʼதிம்ʼ ஸதா³ஶிவம்ʼ தமாஶ்ரயாமி ஸத்³கு³ரும் .. 6..


सनातनस्य वर्त्मनः सदैव पालनाय यः चतुर्दिशासु सन्मठान् चकार लोकविश्रुतान्
विभाण्डकात्मजाश्रमादिसुस्थलेषु पावनान् तमेव लोकशङ्करं नमामि शङ्करं गुरुम्


sanaathanasya varthmanaḥa sadhaiva paalanaaya yaḥa
chathurdhiśhaasu sanmaaan chakaara loka viśhruthaan ;
vibhaaṇḍakaathmajaaśhramaadhi susthaleṣhu paavanaan
thameva loka śhaṅkaraṃ namaami śaṅkaraṃ gurum . 7


ஸனாதனஸ்ய வர்த்மன ஸதை³ பாலனாய

சதுர்தி³ஶாஸு ஸன்ம டா²ன் சகார லோக விஶ்ருதான்  

விபாண்ட³காத்மஜாஶ்ரமாதி³ஸுஸ்த²லேஷு பாவனான்

தமேவ லோகஶங்கரம்ʼ நமாமி ஶங்கரம்ʼ கு³ரும் .. 7.. 


यदीयहस्तवारिजातसुप्रतिष्ठिता सती प्रसिद्धशृङ्गभूधरे सदा प्रशान्तिभासुरे
स्वभक्तपालनव्रता विराजते हि शारदा शङ्करः कृपानिधिः करोतु मामनेनसम्


yadheeya hastha vaarijaatha suprathiṣithaa sathee
prasiddha śhṛiṅga bhoodhare sadhaa praśhaanthi bhaasure 
sva bhaktha paalana vrathaa viraajathey hi śhaaradhaa
sa śhaṅkaraḥ kṛipaanidhih  karothu maamanenasam . 8


யதீ³யஹஸ்தவாரிஜாதஸுப்ரதிஷ்டி²தா ஸதீ

ப்ரஸித்³ஶ்ருʼங்க³பூரே ஸதா³ ப்ரஶாந்தி பாஸுரே 

ஸ்வபக்த பாலன வ்ரதா விராஜதே ஹி ஶாரதா³

ஶங்கர க்ருʼபாநிதி கரோது மாமனேனஸம் .. 8..


इमं स्तवं जगद्गुरोर्गुणानुवर्णनात्मकं समादरेण यः पठेदनन्यभक्तिसंयुतः
समाप्नुयात् समीहितं मनोरथं नरोऽचिरात् दयानिधेस्स शङ्करस्य सद्गुरोः प्रसादतः


imaṃ sthavaṃ jagad guror guṇaanu varṇanaathmakaṃ
samaadhareṇa yaḥ paed ananya bhakthi saṃyuthaḥa
samaapnuyaath sameehithaṃ manorathaṃ naro’chiraath
dayaanidhey-s-sa śhaṅkarasya sadguroḥ prasaadhathaḥa 9


இமம்ʼ ஸ்தவம்ʼ ஜக³த்³கு³ரோர்கு³ணானுவர்ணனாத்மகம்ʼ

ஸமாத³ரேண படே²³னன்யபக்திஸம்ʼயுத  

ஸமாப்னுயாத் ஸமீஹிதம்ʼ மனோரத²ம்ʼ நரோ()சிராத்

³யாநிதே ஶங்கரஸ்ய ஸத்³கு³ரோ ப்ரஸாத³ .. 9..


इति श्रीभारतीतीर्थमहास्वामिभिः विरचितम्

शङ्करभगवत्पूज्यपादाचार्यस्तवः सम्पूर्णम्


ithi shree bhaarathee theertha mahaa svaamibhihi virachitham

shankara bhagavath poojya paadaachaarya sthavaha sampoornam


இதி ஶ்ரீபாரதீதீர்த²மஹாஸ்வாமிபி விரசிதம்

ஶங்கரப³வத்பூஜ்யபாதா³சார்யஸ்தவ ஸம்பூர்ணம் 


Comments

Popular posts from this blog

Arjuna’s Arrows and Algebra!

220 & 284 - Friend numbers!