Sringeri math - Guruvarya Dasasloki
Sringeri math - Guruvarya Dasasloki
दक्षिणाम्नायशृङ्गेरीशारदापीठाधीश्वर-जगद्गुरु-शङ्कराचार्य-श्रीश्रीश्रीभारतीतीर्थ-
महास्वामिकरकमलसञ्जातैः जगद्गुरु-श्रीविधुशेखरभारतीमहास्वामिभिः विरचिता
Dakṣiṇām naaya śṛṅgerī śāradā pīṭhādhīśvara-jagadguru- śaṅkarācārya-
śrī śrī śrī bhāratītīrtha- mahāsvāmi kara kamalasañjātaiḥ Jagadguru- srī vidhu śekhara bhāratī mahāsvāmibhiḥ viracitāத₃
க்ஷிணாம்நாயஶ்ரு₁ங்கே₃ரீஶாரதா₃பீடா₂தீ₄ஶ்வர-ஜக₃த்₃கு₃ரு-ஶங்கராசார்ய-
ஶ்ரீஶ்ரீஶ்ரீபா₄ரதீதீர்த₂-மஹாஸ்வாமிகரகமலஸஞ்ஜாதை: ஜக₃த்₃கு₃ரு-ஶ்ரீவிது₄ஶேக₂ரபா₄ரதீமஹாஸ்வாமிபி₄: விரசிதா
दक्षिणाम्नायशृङ्गेरीशारदापीठभूषणम् ॥
नमामि भारतीतीर्थं दक्षिणास्यनवाकृतिम् ॥॥ १ ॥॥
Dakṣhiṇaam naaya śṛṅgerī śhaaradhaa peeṭa bhooṣaṇam
Namaami bhaarathee theerthaṃ Dhakṣiṇaasya navaa kṛthim .. 1 ..
த₃க்ஷிணாம்நாய ஶ்ரு₁ங்கே₃ரீ ஶாரதா₃ பீட₂ பூ₄ஷணம் ||
நமாமி பா₄ரதீ தீர்த₂ம் த₃க்ஷிணாஸ்யநவாக்ரு₁திம் || || 1 || ||
करुणारसनिष्यन्दिसरसापाङ्गवीक्षणम् ॥
कटाक्षपातनिर्धूतपापौघं कलये गुरुम् ॥॥ २ ॥॥
Karuṇaa rasa niṣhyandhi Sarasaa paaṅga veekṣhaṇam
Kaṭaakṣa paatha nirdhutha paapaughaṃ kalaye gurum .. 2
கருணா ரஸ நிஷ்யந்தி₃ ஸரஸா பாங்க₃ வீக்ஷணம் ||
கடாக்ஷ பாத நிர்தூ₄த பாபௌக₄ம் கலயே கு₃ரும் || || 2 || ||
दिग्वारणसुहृत्कीर्तिराजितं सङ्गवर्जितम् ॥
कामादिद्विपपञ्चास्यं भजे भर्गार्चनोत्सुकम् ॥॥ ३ ॥॥
Dhig vaaraṇa suhṛth keerthi raajithaṃ saṅga varjitham
Kaamadhi dvipa pañchaasyaṃ bhaje bhargaarchanoth sukam 3
தி₃க்₃ வாரண ஸுஹ்ரு₁த்கீர்தி ராஜிதம் ஸங்க₃ வர்ஜிதம் ||
காமாதி₃த்₃விபபஞ்சாஸ்யம் ப₄ஜே ப₄ர்கா₃ர்சநோத்ஸுகம் || || 3 || ||
माधवोमाधवाभेदधिषणं भिषजं कलेः ॥
प्रज्ञानिधिं नमस्यामि गूढतत्त्वावबोधकम् ॥॥ ४ ॥॥
Maadhavo Maadhavaa bhedha dhiṣaṇaṃ bhiṣajaṃ kaleḥey
Prajñaa nidhiṃ namasyaami gooḍa tatthvaava bodhakam .. 4 ..
மாத₄வோ மாத₄வா பே₄த₃ தி₄ஷணம் பி₄ஷஜம் கலே: ||
ப்ரஜ்ஞாநிதி₄ம் நமஸ்யாமி கூ₃ட₄தத்த்வாவபோ₃த₄கம் || || 4 || ||
शमादिसुगुणस्तोमभूषितं यमिनां वरम् ॥
योगमार्गरतं नौमि योगक्षेमकृतं सदा ॥॥ ५ ॥॥
śamaadhi suguṇa sthoma bhooṣhithaṃ yaminaaṃ varam
yoga maarga rathaṃ naumi yoga kṣema kṛthaṃ sadhaa .. 5 ..
ஶமாதி₃ ஸுகு₃ண ஸ்தோம பூ₄ஷிதம் யமிநாம் வரம் ||
யோக₃மார்க₃ரதம் நௌமி யோக₃க்ஷேமக்ரு₁தம் ஸதா₃ || || 5 || ||
विद्यां विज्ञावलिर्वक्ति विमलां यं वपुष्मतीम् ॥
विभूत्यै वचसां वन्दे विनीतो विश्ववन्दितम् ॥॥ ६ ॥॥
vidhyaaṃ vijñaa valir vakthi vimalaaṃ yaṃ vapuṣh matheem
vibhoothyai vachasaaṃ vandhey vineetho viśhva vanditham .. 6 ..
வித்₃யாம் விஜ்ஞாவலிர்வக்தி விமலாம் யம் வபுஷ்மதீம் ||
விபூ₄த்யை வசஸாம் வந்தே₃ விநீதோ விஶ்வவந்தி₃தம் || || 6 || ||
श्रुतिस्मृतिसदाचारपरित्राणविधौ भुवि ॥
प्रभूतां प्रभुतां धत्ते यस्तं संस्तौमि सन्ततम् ॥॥ ७ ॥॥
śruthi smṛthi sadhaachaara parithraaṇa vidhau bhuvi
prabhoothaaṃ prabhuthaaṃ dhatthey yasthaṃ saṃsthaumi santhatham .. 7
ஶ்ருதி ஸ்ம்ரு₁தி ஸதா₃சார பரித்ராண விதௌ₄ பு₄வி ||
ப்ரபூ₄தாம் ப்ரபு₄தாம் த₄த்தே யஸ்தம் ஸம்ஸ்தௌமி ஸந்ததம் || || 7 || ||
यद्वाग्झरी सुपर्वाध्वतरङ्गिण्यवधीरिणी ॥
सञ्चारपूतधरणिः पात्वाचार्यशिरोमणिः ॥॥ ८ ॥॥
yadvaag jharī suparvādhva tharaṅgiṇyavadheeriṇee .
sañcārapootha dharaṇiḥi paathvaachaarya śiromaṇiḥ .. 8 ..
யத்₃வாக்₃ஜ₂ரீ ஸுபர்வாத்₄வதரங்கி₃ண்யவதீ₄ரிணீ ||
ஸஞ்சாரபூதத₄ரணி: பாத்வாசார்யஶிரோமணி: || || 8 || ||
अनन्तोऽपि हृदाकाशे दहरे भासतेतराम् ॥
ईडे श्रुतिशिरोवेद्यं परिपूर्णं गुरूद्वहम् ॥॥ ९ ॥॥
anantho’pi hṛdākāśe dahare bhaasathetaraam
eeḍey śhruthi śhiro vedyaṃ paripoorṇaṃ guroodhvaham .. 9 ..
அநந்தோ(அ)பி ஹ்ரு₁தா₃காஶே த₃ஹரே பா₄ஸதேதராம் ||
ஈடே₃ ஶ்ருதிஶிரோவேத்₃யம் பரிபூர்ணம் கு₃ரூத்₃வஹம் || || 9 || ||
राजाधिराजसंसेव्यं राजविद्यागुरुं श्रये ॥
शिष्यालिवन्द्यपादाब्जं भारतीतीर्थदेशिकम् ॥॥ १० ॥॥
rājādhi rāja saṃsevyaṃ rāja vidyā guruṃ śraye .
śiṣyaali vandhya pādhābjaṃ bhaarathee theertha deśikam .. 10 ..
ராஜாதி₄ராஜஸம்ஸேவ்யம் ராஜவித்₃யாகு₃ரும் ஶ்ரயே ||
ஶிஷ்யாலிவந்த்₃யபாதா₃ப்₃ஜம் பா₄ரதீதீர்த₂தே₃ஶிகம் || || 10 || ||
॥ इति दक्षिणाम्नायशृङ्गेरीशारदापीठाधीश्वर-जगद्गुरु-शङ्कराचार्य-श्रीश्रीश्रीभारतीतीर्थ-महास्वामिकरकमलसञ्जातैः जगद्गुरु-श्रीविधुशेखरभारतीमहास्वामिभिः विरचिता गुरुवर्यदशश्लोकी ॥
ithi dakṣiṇaamnaaya śṛṅgeree śhaaradhaa peetaadheeśhvara-
jagadguru-śaṅkarācārya-śrī śri śrī bhāratī tīrtha- mahāsvāmi karakamala sañjāthaiḥi
jagadguru-śrīvidhu śekhara bhāratī mahāsvāmibhiḥ viracithaa guruvaryadaśaślokī
|| இதி த₃க்ஷிணாம்நாயஶ்ரு₁ங்கே₃ரீஶாரதா₃பீடா₂தீ₄ஶ்வர-ஜக₃த்₃கு₃ரு-ஶங்கராசார்ய-ஶ்ரீஶ்ரீஶ்ரீபா₄ரதீதீர்த₂-மஹாஸ்வாமிகரகமலஸஞ்ஜாதை: ஜக₃த்₃கு₃ரு-ஶ்ரீவிது₄ஶேக₂ரபா₄ரதீமஹாஸ்வாமிபி₄: விரசிதா கு₃ருவர்யத₃ஶஶ்லோகீ ||
Comments
Post a Comment